Pañcamaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चमः परिवर्तः

pañcamaḥ parivartaḥ

[atha tasmin samaye buddh]kṣetre koṭīśatamārāste [sarve] saparivārā yena bhagavān śākyamuni[stathāgatastenopasaṃkramyāgrato nyaṣīdan|]

[atha māraḥ pāpīmān] yena bhagavāṃstenāñjaliṃ praṇamyaivamāha|

bhagavan śaraṇaṃ yāmi vipra[kṛṣṭena cetasā|
śīghraṃ mocaya bandhānmāṃ dharmacaryāṃ ca sandiśa||

bhagavānāha|
na cāhaṃ tvāñca] vāremi gacchantaṃ cāgataṃ punaḥ|
mārgaṃ tvaṃ yat prajānīṣe gaccha yena [yathecchasi]||

[pāpīmānāha|
yadāhaṃ gantumicchāmi sānandaṃ viṣayaṃ svakam|
pacabhirbandhanairbaddhamātmānamīkṣe gautama||]

bhagavānāha|
sarva kalpa prahī[ṇā me mukto'hamiha bandhanāt|
hiṃsā caiva mayā tyaktā sattvān bandhācca mocaye||

atha bhagavān buddha]cakṣuṣā sarvamidaṃ buddhakṣetraṃ kṣitigaganasthaiḥ satvaiḥ paripūrṇamava[lokya evamāha|

prahāya saṃśayān] sarvān tūṣṇīṃ bhūtvā tadantaram|
[śṛṇu hi vacanaṃ me'dya sarvaṃ tvaṃ susamāhitaḥ||]
durlabho loke saṃbuddho dharmasaṃghaḥ sudurlabhaḥ|
[durlabhā śraddhādhimuktirbodhicaryā sudurlabhā||
durlabhaṃ lokanāthāsyād dharmasya śravaṇaṃ tathā|]
durlabhaḥ[sa]mayo hyekaḥ kṣāntiryatra niṣevyate||
[loke hi durlabhaṃ pāpasaṅkalpasya prahāṇakam||
duralabhaṃ cittadamanaṃ durlabhā śūnyabhāvanā|
durlabhā bo]dhicaryā vai yathā cīrṇā mayā purā||
deśayiṣyāmi yuṣmākaṃ puṣpamātra[midaṃ tataḥ|
yuṣmākaṃ bhāṣayiṣyāmi yena bo]dhiḥ samṛdhyate| |
kumalāṃstrīn prahāyeha śāstuḥ śṛṇuta bhāṣitam|
[oghānāṃ pāravādī tvaṃ tṛṣṇājālaṃ parityaja ||
trivimokṣe ca saṃsthāya trisaṃvarasthito bhava|]
[trai]dhātukāśca ye kleśāstānaśeṣān vidhunīhi||
triratnavaṃśapūjārthaṃ yūyaṃ..... ..... .....|
..... ..... ..... prahāsyati viśeṣataḥ||
traidhātukavinirmuktāṃ kṣāntiṃ lapsyati śāmikīm|
caturdiśi..... ..... ..... .....||
cakṣūrūpaprasaṅgena kāyavāk cetanāvṛtaiḥ|
caturdhyānavihīnaiśca..... ..... .....||
..... ..... .....viparyāsacatuṣṭayāt|
mocayanti ca te sattvāṃścaturoghebhya īśvaraḥ||
..... ..... ..... .....
..... ..... ..... [bodhisattva] viśāradaḥ||
samprajñānena chindanti sattvānāṃ bhavabandhanam|
pañcaskandhapari[jñāna]..... ..... .....
..... ..... .....deśayet kṣipraṃ buddhānāṃ yūyamagrataḥ|
prahāya pāpaṃ niḥśeṣaṃ pāraṃ yāsyaku[tobhayam]||
..... ..... ..... vaśena hi|
pāpamitraprahīṇāstu pāpadṛṣṭivivarjitāḥ||
smṛtvā saṃsāra [duḥkhaṃ]..... ..... .....|
.......[niḥsvabhā]vo'sti na dravyaṃ nāpi lakṣaṇam||
ṣaḍindriyaṃ yathā śūnyaṃ kārako'tra na vidyate|
ṣaṭ sparśāyatanānyevaṃ śūnyānyapi vijānatha||
bhāvametaṃ nirīkṣadhvaṃ ya..... [nirīha]kāḥ|
yairjñātā nirjarāste vai eṣa mārgo hyanuttaraḥ||
..... ..... ..... .....
..... ..... ..... .....
trayodaśākāra ..... ..... .....|
..... ..... ..... .....||

[tasmin samaye bhaga]vataḥ apratihatena puṇyabalavaiśāradyavegakuśalamūlaniṣyanda.....| aprameyāsaṃkhyeyākṣobhyagaṅgānadīvālukopamā aśūnyāḥ śūnyāsu pañca kaṣāyeṣu.....aprameyāsaṃkhyeyāni sattvakoṭīnayutaśatasahasrāṇi atīva nirā[miṣa]..... [vi]citrāṃ samādhikṣāntidhāraṇīṃ pratilebhire| iha buddhakṣetrasaṃnipatitaḥ ..... pratilābho'bhūt| tribhiryānairaprameyāsaṃkhyeyāḥ sattvā niryāṇamavāptāḥ.....| [atha bodhisattvo mahāsattvaḥ jyotīrasa ṛṣīḥ saṃhṛṣṭaḥ padmāsa]naṃ puṣpasaṃcchannamabhinirmīya tasya padmasyāropaṇārthaṃ yena bhagavān [tena prāñjaliṃ kṛtvedamavocat|

sarvalokaṃ] samīkṣya dharmasetuṃ sṛjasva sacarācaraloke|
kṣetraṃ samīkṣya pūrṇaṃ kṛta ..... .....||

[kle]śahatānāṃ prajñopāyau pratidarśayāpratimapadme|
abhiruhya nātha pra[varṣa dharmavṛṣṭim].......

..... ..... ..... .....
..... ..... ..... .....

lakṣaṇaparivarto nāma pañcamaḥ||5||